Prathamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

प्रथमः सर्गः

siddhārthacaritraṃ kāvyam

ācāryabuddhaghoṣaviracitaṃ
padyacūḍāmaṇimahākāvyam

prathamaḥ sargaḥ
maṅgalam
kāruṇyakallolitadṛṣṭipātaṃ kandarpadarpānalakālamegham|
kaivalyakalpadrumamūlakandaṃ vande mahākandalamarkabandhum||1||

yasyaikadeśaṃ yatayo'pi vaktuṃ nālaṃ babhūvurnalināsanādyāḥ|
śāstustadetaccaritāpadānaṃ vaktuṃ manīṣā mama maugdhyameva||2||

tathāpi tatrāhitabhaktiśaktyā tadetadākhyātumahaṃ pravīṇaḥ|
tathāhi tatpādasamāśrayeṇa rajo'pi lakṣmīṃ kurute hi puṃsām||3||

asti praśastā kapileti nāmnā kācit purī kāmadughā prajānām|
yāṃ vīkṣya śakro nijarājadhānyāḥ ślāghābhisandhiṃ śithilīkaroti||4||

sambhāvyate yatra sudhāmarīciḥ saudhadhvajastambhanilīnabimbaḥ|
mukhāravindadyutimoṣaroṣādāropitaḥ śūlamivāṅganābhiḥ||5||

vīthīṣu māṇikyamayīṣu yasyāṃ jyotīṃṣi bhānti pratibimbitāni|
anaṅgacāpādapakṛṣyamāṇānmuktāphalānīva paricyutāni||6||

utsedhino yatra gṛhāḥ prabhūṇāmudastajaitradhvajadaṇḍavāhāḥ|
ālolaghaṇṭākvaṇitairajasramabhyarthino dātumivāhvayanti||7||

rathyāsu ratnopahitāsu yasyāṃ bimbapraviṣṭāḥ kariṇo vibhānti|
kūlādrikūṭā iva kuṇḍalīndrasāhāyakaṃ kartumadhaḥ pravṛttāḥ||8||

pāñcālikā yadgṛhapañjareṣu prapañcitāḥ kāñcanasañcayena|
bhūmābhibhūtāripurāhṛtānāṃ puṣyanti śobhāṃ puradevatānām||9||

āruhya saudhānatimeghamārgān varṣāndhakāreṣvapi vāsareṣu|
kathānabhijñā dhanagarjitānāṃ vasanti yasyāṃ vanitā viyuktāḥ||10||

yatrālayāḥ kāñcanaketudaṇḍairudañcitairdobhirivātidīrghaiḥ|
apāharantīva kṛtābhyasūyāḥ śobhāṃ śunāsīrapurālayānām||11||

yadaṅganāḥ saudhasamīpalagnāmādāya hastairamṛtāṃśulekhām|
niveśayantyo nijakuntaleṣu viḍambayanti śriyamambikāyāḥ||12||

yanmaṇḍapāḥ prauḍhanidāghataptāścañcatpatākārasanāñcalena|
āsvādayantīva tuṣāraraśmiṃ sudhārasena svadamānabimbam||13||

vilokya caityadhvajasiṃhamudrāṃ bhayākule kvāpi gati kuraṅge|
niśākaro yatra nitambinīnāṃ sādharmyamabhyeti sahānanābjaiḥ||14||

yaccandraśālāsvabalājanānāṃ vitanvatāṃ vibhramamaṇḍanāni|
ādarśatāmāśrayate niśāsu purogataṃ pūrṇasudhāṃśubimbāt||15||

yatrendranīlopalagopurāṇāṃ vijṛmbhamāṇāḥ kiraṇapraṇālāḥ|
caṇḍāṃśubimbe'pi sanīḍabhāji kṣaṇaṃ vitanvati kalaṅkaśaṅkām||16||

yatrāpagāḥ svacchajalāntarālasaṃkrāntatīrasthitakeliśailāḥ|
madoṣmaṇā magnasuradvipāyā mahendrasindhoḥ śriyamāśrayante||17||

yatraukasāṃ ratnavinirmitānāmuccāvacairuccalitairmayūkhaiḥ|
varṣāvasāne'pi mahendracāpairābhāti sannaddhamivāntarikṣam||18||

prāsādamālāsu hiraṇyamayīṣu prārabdhalīlāḥ pramadā yadīyāḥ|
sumeruśṛṅgeṣu vihāriṇīnāṃ surāṅganānāṃ dyutimākṣipanti||19||

yatrālayānāṃ pravijṛmbhamāṇāḥ prabhāvirohāḥ sphaṭikācitānām|
āsannabhājāṃ haritāṃ hayānāṃ yāntīva karṇakṣaṇacāmaratvam||20||

marīcibhiryanmaṇitoraṇānāṃ visṛtvarairvicchuritapravāhā|
madhyenabho bhāti mahendrasindhuḥ kalindajākarburitāntareva||21||

samucchritaiḥ saudhataleṣu yasyāṃ matsyadhvajairmārutakampamānaiḥ|
sārdhaṃ vigṛhṇanti sapatnabuddhyā marutsravantīmakarāḥ saroṣam||22||

ratiśramo yatra vilāsinīnāṃ prāsādamabhraṅkaṣamāśritānām|
vinīyate gandhavahena mandaṃ mandākinīvīcivihārabhājā||23||

sudhāsanāthena sudhāmayūkhaḥ kalāsamagraḥ karapallavena|
vilimpatīva kṣaṇadāsu yasyāṃ krīḍāgṛhāṇāmuparisthalāni||24||

yatrendranīlopalakuṭṭimeṣu praviṣṭabimbāṃ prathamendulekhām|
mṛṇālakhaṇḍaspṛhayā marālāścañcūpuṭaiścarvitumutsahante||25||

abhyudgataṃ yadgṛhadhūparāśimakāṇḍaghāṭīpaṭurāhudarśam|
paśyan bhayenaiva patirdinānāmantardadhātyambudharāṭavīṣu||26||

bimbapraviṣṭāḥ sphaṭikasthalīṣu vakraśriyo yadvaravarṇinīnām|
vikāsināṃ vyomanadījaleṣu saroruhāṇāṃ vitaranti śaṅkām||27||

sālaṃ yadīyaṃ samatītya gantumapārayan dhikkṛtacakravālam|
patistviṣāmuttaradakṣiṇārdhavyājena tatpārśvabhuvā prayāti||28||

prabhañjanakṣobhavijṛmbhitābhirvīcibhirullaṅghitatīradeśam|
khātaṃ yadīyaṃ kalaśāmburāśiṃ jetuṃ samudyogamivātanoti||29||

kananti kālāgarudhūpamiśrā yatsaudhacīnadhvajavaijayantyaḥ|
kallolabhinnāstapanātmajāyāḥ svarlokasindhoriva vīcimālāḥ||30||

mahīpatistatra babhūva mānyaḥ śākyānvayaḥ śāśvatarājalakṣmīḥ|
dharmānurodhārjanaśuddhavṛttiḥ śuddhodano nāma yathārthanāmā||31||

vibhuḥ pratāpānalameva vīdhraṃ vivāhasākṣye viracayya vīraḥ|
yaḥ paryaṇaiṣīdarirājalakṣmīṃ kṛpāṇadhārājalapātapūrvam||32||

yaḥ pūrvamādhāya mahābhiṣekaṃ kṛtebhakumbhairgaladasrapūraiḥ|
paścādarīṇāṃ hṛdayāravindaiḥ pupoṣa pūjāṃ raṇadevatāyāḥ||33||

pāṇau kṛpāṇī virarāja yasya vibhūṣitāṅgī pulakākṣareṇa|
ākāraṇāya dviṣatāṃ yamena sampreṣitā śāsanapatrikeva||34||

niruddhabhūbhṛnmahimātireko niḥśeṣapītāhitavāhinīśaḥ|
yaccandrahāso bhuvanaprasādaṃ prāsūyatāgastya ivodayena||35||

yo vāhinīṃ megha ivāttadhanvā vipakṣabhūbhṛtkaṭakaprabhūtām|
āsārayannākularājahaṃsāṃ cakre samuccelakabandhanṛttām||36||

alaṃkṛtāṅgāḥ subhaṭāntramālyairādāya śṛṅgāniva nāgahastān|
yadvairiraktāmbutaraṅgiṇīṣu vyātyukṣilīlā vidadhuḥ piśācāḥ||37||

praśastivadhvā pravarasya yasya pratāpadīpāñjanasaṃgrahāya|
āsthāpitaṃ pātramivendranīlamabhraṃ ghanaśyāmalamābabhāṣe||38||

āpūrite nirbharamantarikṣe yasyāṇḍakukṣimbharibhiryaśobhiḥ|
pṛthvīpatīnāṃ yaśasaḥ prasartumāsīt pareṣāmiva nāvakāśaḥ||39||

yaśastadīyaṃ yadi nābhaviṣyacchītāṃśuśubhraṃ śiśiropacāraḥ|
soḍhuṃ pratāpānalamaprasahyamapārayiṣyat kathameṣa lokaḥ||40||

bhujena bhogīndradhurandhareṇa yasmin dṛḍhaṃ bhūvalayaṃ dadhāne|
pratyarthikāntābhujavallarībhyaḥ papāta bhūṣāvalayaṃ vicitram||41||

dayālumāśritya tamatyudāraṃ vanīpakā nāparamabhyagacchan|
āsādya vārākaramambubāhāḥ kāsāramanyaṃ kimu kāmayante!||42||

tasyāṃsadhārāsadane'vataṃsamālyāsavasyandanitāntaśīte|
bahiḥ pratāpajvaravihvaleva vimuktalauyā vijahāra lakṣmīḥ||43||

tasyābhiṣeke sacivāvamuktairgaṅgāditīrthopanataiḥ payobhiḥ|
śatrupratāpānalaśaktitarāsi sahaiva puṃsāṃ hṛdayajvareṇa||44||

suvarṇarūpaṃ sumanoniṣevyaṃ tuṅgaṃ sudharmāspadamadvitīyam|
taṃ bhūbhṛtaṃ merumiva prapannāścakāśire ṣaḍguṇaratnasārthāḥ||45||

anyatra karṇaḥ sudhiyāmasaktastasyāpadānaśravaṇe sasajja|
apāsya pīyūṣarasaṃ surāṇāṃ rasāntare kiṃ ramate rasajñā !||46||

sahasraśassantvapare'pi bhūpāstenaiva saurājyavatī dharitrī|
anekaratnaprabhavo'yudanvān ratnākaro'bhūnnanu kaustubhena||47||

mahātmanā tena makhairajasramāhūyamāneṣvamṛtāśaneṣu|
pariṣkriyā'jāyata pārijātaḥ paraṃ surādhīśvararājadhānyāḥ||48||

tasyāpadānāni taṭasthitābhiḥ saṅgīyamānāni surāṅganābhiḥ|
ākarṇya harṣād dravatīva meruradyāpi niṣyandajalāpadeśāt||49||

tasmin nṛpe tanvati dānavarṣaṃ naiko'pyasampūrṇamanoratho'bhūt|
mahāghane varṣati baddhadhāramalabdhapūrttyasti saraḥ kimurvyām !||50||

nadīva sindhornalinīva bhānoḥ kaleva cendoḥ kamaleva viṣṇoḥ|
saudāminīvāmbudharasya tasya māyeti nāmnā mahiṣī babhūva||51||

tasyāḥ pravālodarasodarābhaṃ yugmaṃ padāmbhoruhayorbabhāra|
sāmantakāntālakavallarīṇāṃ puṣpāyamāṇān nakhapūrṇacandrān||52||

vijṛmbhamāṇā nakharatnadīptiḥ padasya tasyāḥ patidevatāyāḥ|
cakāra śaṅkāṃ śaraṇāgatāyāḥ svarbhānubhītyā śaśicandrikāyāḥ||53||

ākāramatyadbhutasanniveśaṃ dadhānayordaśitasaukumāryam|
tajjaṅghayostādṛśakāntimatyorna cādhikaṃ nāpi samaṃ babhūva||54||

ye darśanīyā dviparājahastā ye cābhijātāḥ kadalīviśeṣāḥ|
tadūrukāṇḍadvayajṛmbhamāṇasaundaryaratnākarabindavaste||55||

māṇikyakāñcīvalayānuviddhaśroṇībharā kṣmāpatidharmapatnī|
vasundharevārṇavaratnagarbhavelāsamāliṅgitasaikatāntā||56||

surārṇavāvartamanojñaśobhaṃ natabhruvo'lakṣyata nābhirandhram|
kucādrikāntidravanirjharasya nimnīkṛtaṃ sthānamiva prapātaiḥ||57||

tasyā vapuḥkṣetramanaṅgaśāli saundaryaniṣyandajalairjiṣektum|
āsūtritā yauvanahālikena trayīva kulyā trivalī cakāśe||58||

vilagnamālagnavalitrayīkaṃ daridratājanmagṛhaṃ tadīyam|
amartyagaṅgājalaveṇikābhirāśliṣṭamākāśamivābabhāse ||59||

tamālanīlā navaromarājistasyā babhau tāmarasekṣaṇāyāḥ|
vivṛṇvatī bālyadaśāvināśamutpātadhūmāvalirutthiteva||60||

ātanvataścetasi komalāṅgyāḥ kodaṇḍaśikṣāṃ kusumāyudhasya|
maurvī bahirbimbagateva mānyā tanvyāścakāśe tanuromarekhā||61||

vijṛmbhamāṇena vilaṅghya velāṃ tasyāstaruṇyāḥ stanamaṇḍalena|
niḥśeṣamākrāntanijāvakāśamāsīdavalagnaśeṣam||62||

mṛṇālikā vibhramadīrghikāyā vidyullatā yauvanameghapaṃkteḥ|
maṅgalyamālā makaradhvajasya bāhā babhau vāmavilocanāyāḥ||63||

āmuktamuktāsaradarśanīyamābibhratī kaṇṭhamatīva reje|
niṣṭhyūtamuktānikarābhirāmaśaṅkhojjvalā sāgaravīcikeva||64||

tadānanenduṃ bhuvi nissapatnaṃ nirmātukāmena pitāmahena|
akāri padmaṃ dhruvamāttagandhamantaḥkalaṅkaṃ ca sudhāṃśubimbam||65||

tarupravālāścalasaukumāryāt sindhupravālāḥ sthirakarkaśatvāt|
na jagmurasyā nalinekṣaṇāyā bimbādharaupamyakathāprasaṅgam||66||

bimbādharoṣṭhadyutirāyatākṣyāstasyā vilāsasmitaviprakīrṇā|
sandhyeva bandhukaruciścakāśe candrātapaiḥ śāritasanniveśā||67||

nitāntakāntālikacandralekhāniṣyandasaundaryamahāpraṇālī|
sīmāntarekhā nayanāntanadyornāsā babhāse navayauvanāyāḥ|||68||

kastūrikākalpitapatralekhastasyāḥ kapolaḥ śaśimaṇḍalaśrīḥ|
ākramya tasthau mukurasya śobhāmambhodavātairmalinodarasya||69||

babhūva tasyā nayanotpalasya nīlotpalasyāpi mahān viśeṣaḥ|
amoghamastraṃ kusumāyudhasya pūrvaṃ dvitīyaṃ tu tapaḥsu śīrṇam||70||

tasyā viśālena vilocanena vilāsagarbheṇa vijīyamānāḥ|
adyāpi vāsaṃ vanakandareṣu hriyeva kurvanti kuraṅgaśāvāḥ||71||

saubhāgyavārākaravīcikābhyāṃ tāruṇyakalpadrumaśākhikābhyām|
bhrūvallarībhyāṃ vadanaṃ tadīyaṃ babhāvivābjaṃ bhramarāvalībhyām||72||

rarāja rājīvavilocanāyā lalāṭarekhā racitālakāntā|
ālakṣyanāmākṣarabindupaṃktiranaṅgajaitradhvajapaṭṭikeva||73||

viloladṛṣṭidvayalobhanīyaṃ tasyā mukhaṃ sāmyamupācakāra|
pariplutāntaḥparivartamānapāṭhīnayugmasya payoruhasya||74||

gorocanāgauraruciścakāśe sa ṣaṭpadaśyāmalakeśapāśā|
dhūmodgamairdhūsaritāgrabhāgā mānyodayā maṅgaladīpikeva||75||

ardhāsikāṃ bharturananyalabhyāṃ bhadrāsane saiva paraṃ prapede||
anyāḥ kimarhantyapahāya lakṣmīṃ vakṣonivāsaṃ madhusūdanasya||76||

mahīpatirmānyaguṇojjvalāyāṃ tasyāṃ mahiṣyāṃ tanayābhilāṣī|
pradīpadhūpapramukhaiḥ padārthaiḥ sa devatārādhanatatparo'bhūt||77||

mamajja tīrtheṣu jajāpa mantraṃ tatāna dānāni tapaścakāra|
śuśrāva dharmaṃ sujanaṃ siṣeve sa putrahetoḥ saha dharmapatnyā||78||

iti gatavati puṇyairdīrghadīrghe'pi kāle,
patiravanipatīnāṃ putraratnaṃ na bheje|
tadapi ca vavṛdhe tatprārthanā tasya puṃsāṃ
viramati na hi yatnaḥ kāryasiddheḥ purastāt||79||

iti buddhaghoṣācāryaviracite padyacūḍāmaṇināmni mahākāvye
siddhārthacarite prathamaḥ sargaḥ||